________________
नुष्ठानेन वा 'अनुपस्थिताः' सम्यगुस्थानमकृतवन्तो येऽपि कथनिधर्मकरणायोस्थितास्तेप्युदिष्टभोजित्वासावद्यानुष्ठान| परत्वाच गृहस्थकल्पा एवेति । [ साम्प्रतमुपसंहरति-]
जे खल्लु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, | दुहतो पाबाई कुवंति, इति संखाए दोहि वि अंतेहिं अदिस्समाणो इति भिक्खू रीएज्जा।
व्याख्या-ये इमे गृहस्थादयस्ते विधाऽपि मारम्भसपरिग्रहत्त्वाम्यामुभाम्यामपि पापान्युपाददते, यदि वा रागद्वेषाभ्यां यदि वा गृहस्थप्रव्रज्यापर्यायाम्यां उमाभ्यां पापानि कुर्वत इत्येवं 'संख्याय ' ज्ञात्वा द्वयोरप्यन्तयो रारम्भ| परिग्रहयो रागद्वेषयोर्वा अदृश्यमानो भिक्षुरनवयाहारभोजी सत्संयमानुष्ठाने 'रीयेत' प्रवर्खेत ।
से बेमि- पाईणं वा ४ जाव एवं से परिन्नायकम्मे, एवं से वियय[ववेयकम्मे । एवं से । वियंतकरए भवतीति मक्खायं ( सू. १४) ___ व्याख्या-'से बेमि' तदहमधिकृतमेवार्थ विशेषिततरं सोफ्पत्तिकं ब्रवीमि-प्रज्ञापकापेक्षया प्रच्पादिकाया दिशोअन्यतरस्याः समायाता-स भिक्षुईयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन्नेवमनन्तरोक्तेन प्रकारेण क्षपरिक्षया ज्ञात्वा प्रत्याख्यानपरिझया च प्रत्याख्याय+ कर्मणामन्तकृद्रवति । अनेन प्रकारेण संसारस्याप्यन्तकद्भवतीत्येतत्तीर्थ
+ "परिजातकर्मा भवति, पुनरपि एषमिति परिजातकर्मत्वाव्यपेतकर्मा भपति-अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्य