________________
जिब्भा मे फासा गे समातिष्यसि क्यानो पारिताशि, संजहा-आऊओ बलाओ वन्नाओ तयाओ छायाओ सोयाओ जाव फासाओ, सुसंधिता संधी विसंधी हवंति। वलि[य] तरंगे गाए भवति । किण्हा केसा पलिया भवंति । तंजहा-जंपि य इमं सरीरं उरालं आहारोवचियं, एयपि या अणुपुत्वेणं विप्पजहियवं भविस्सति । एवं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोग जाणेजा, [तंजहा-] जीवा चेव अजीवा चेव, तसा चेव थावरा चेव (सू. १३)। ___ व्याख्या-स मेधावी एतद्वक्ष्यमाणं जानीयात् , तद्यथा-वाचतरमेतज्ज्ञातिसम्बन्धनमिदं, इदमुपनीततर-मासमवरं, | शरीरावयवाना आसनतरत्वात । तद्यथा-हस्तौ मे पादौ मे पनगर्भसकमालो, नान्यस्य कस्यापीरशावित्यादि । शीर्ष मे । उदरं मे शीलं मे आयुर्मे वर्णषलत्वचाछायाश्रोप्रचक्षुर्नासिकाजिलास्पर्शनेन्द्रियमित्याबंगोपालाः सर्वेऽपि सुन्दरतराः, इत्येवं 'ममाति' ममी करोति, याह मे न तामन्यस्येति भावः। एतच हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं वयसा परिणामात्कालकतावस्थाविशेषात् 'परिजरइ'चि परिजीयते-जीर्णा थाति, प्रतिक्षणं विशरारुतां याति । तस्मिंश्व प्रतिक्षणं विशीर्यति शरीरे प्रतिसमयं प्राण्येतस्माद्धश्यते, तद्यथा-बायुषः पूर्वनिबद्धात्समयादिहान्या अपचीयते, आवीची. मरणेन प्रतिसमयं मरणाभ्युपगमात् । तथा पलादपचीयते, तथाहि-यौवनावस्थायाध्यत्रमाने शरीरके प्रतिक्षणं शिथिली