________________
f
प्रत्येकं [ क्षेत्रवास्तु ] हिरण्यसुवर्णादिकं परिग्रहं शब्दादश्च विषयान्मातापितृपुत्र कलत्रादिकं [च] त्यजति । प्रत्येक मुपपद्यते, प्रत्येकं झंझा' कलहः कषायाच प्रत्येकं मन्द- तीव्रतया समुत्पद्यन्ते । तथा प्रत्येकं ' सञ्ज्ञा ' अर्थपरिच्छितिः, साऽपि मन्दमन्दतरपटुपदुतरभेदात्प्रत्येकमुपजायते । सर्वज्ञादास्तस्तस्तमयोगेन मतेर्व्यवस्थितत्वात् । तथा प्रत्येकं ' मननं ' पर्यालोचनं तथा + प्रत्येकमेव सुखदुःखानुभवः । उप[सं] जिघृक्षुराह -' इति खलु नातिसंजोगा नो ताणाए वा सरणाए वा ' इति पूर्वोक्तप्रकारेण यतो नान्येन कृतमन्यः प्रतिसंवेदयते प्रत्येकं [ च ] जातिजरामरणादिकं ततः खल्बमी ज्ञातिसंयोगाः संसारेऽत्यन्त पीडितस्य तदुद्धरणे न त्राणाय नापि शरणाय । किमिति । यतः पुरुष एकदा क्रोधोदयेन ज्ञातिसंयोगान् ' विप्रजहाति ' त्यजति स्वजना वा तदनाचारदर्शनतस्तं पुरुषं त्यजन्ति । तदेवं व्यवस्थिते एवं मावयेत् खल्बमी ज्ञातिसंयोगा मत्तो भिन्ना, एम्यश्चाहमन्यः । ततः किमन्यै][रन्यै]र्ज्ञातिसंयोगैर्मूच्छ कुर्मः १ न तेषु मूर्च्छा क्रियमाणा न्याय्येत्येवं ' संख्याय ' ज्ञाखा वयमुत्पत्रवैराभ्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं ये कृताघ्यवसायिनस्ते ' विज्ञा: ' पंडिता, ते विदितवेद्या भवन्तीति । साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह---
,
से मेहावी जाणिजा बाहिरगमेयं, इणमेव उवणीयतरागं, तंजहा - हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे सीलं मे आऊ मे बलं मे वष्णो मे तथा मे छाया मे सोयं मे चक्खू मे घाणं मे + " प्रत्येकमेव ' विष्णु ति विद्वान्, तथा " इति ददौ ।