________________
इति संखाए णं वयं नातिसंजोगं विष्पजहिस्सामो इति । ___व्याख्या-'ह' अस्मिन् मधे मम वर्तमानस्य अनिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पयेत, ततोऽसौ तदुःख. | | दुःखितो ज्ञातीनेवमभ्यर्थयेत् , तद्यथा-दं ममान्यतरं दुःखातर्फ समुत्पनं परिगृहीत यूयं, अहमनेन दुःखात न पीडितोऽस्मि, अतोऽमुष्मान्मा परिमोचयत यूयमिति । न चैततेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयि. तुमलमिति भावः, नाप्यसौ तेषां दुःस्वमोचनायालमिति । 'तेसिं वा वि भयंताराणं मम नाययाणमित्यादि सर्व प्राग्वद्योजनीय, यावदेवं नो लब्धपूर्व मवतीति । किमित्येवं नो लब्धपूर्व भवतीत्याह-'अन्नस्स दुक्खं नो अन्नो परियाविया 'इत्यादि, सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकम्मोदयाघदुःस्वमुत्पद्यते तदन्यस्य दुःखमन्यो मातापित्रादिको न पर्यादत्ते तस्मात्पुत्रादेःखेनात्यन्तं पीडिताः स्वजना नापि तदुःखमात्मनि कर्तुमलं । किमित्येवमाशयाह'अत्रेण कडं अन्नो नो.पडिसंवेदेति' अन्येन जन्तुना मोहवशगेन यत्कृतं कर्म तदन्या प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने यकृतागमकृतनासो स्याता, न मौ युक्तिसंगतो, अतो यद्येन कृतं तत्स एवानुभवति, यस्मात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मात् 'पत्तेयं जायति पत्तेयं मरति' इत्यादि, सर्वोऽपि प्राणी प्रत्येकं जायते प्रत्येकं च नियते, यता-" एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहिस-मेकेनैवात्मनः कार्यम् ॥ १ ॥" इति । तथा
* मास्स्येध शब्दो मुद्रिवामु सन्धिकप्रतिषु हर्षवलीयदीपिकायामपि ।