________________
ताऽहं दुखामि वा सोयामि वा जाव परितप्पामिवा,इमाओ मं अन्नयराओ [दुक्खाओ] रोगायंकाओ परिमोएह अणिट्ठाओ जाव णो सुहाओ, एवामेव नो लखप्नुवं भवइ । तेसि वा वि भयंताराणं मम
णाययाणं अन्नयरे दुक्खे रोगातके समुप्पज्जेज्जा अणिटे जाव णो सुहे, से हंता अहमेतेसिं भयंताराणं al णाययाणं इमं अन्नयरं दुक्खं रोगमतकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा [जाव
मा मे परितप्पंतु वा ], इमाओ[f] अन्नयराओ दुक्खाओ रोयातंकाओ परिमोएमि अणिट्ठाओ जाव N] णो सुहाओ । एवामेव नो लद्धपुत्वं भवति-अन्नस्स दुक्खं अन्नो नो परियादियति अन्नेण क(डं)तं
. अन्नो नो पडिसंवेदेति, पत्तेयं जायति पत्तेयं मरति पत्तेयं चयति पत्तेयं उववज्जति पत्तेयं झंझा IN | पत्तेयं सन्ना पत्तेयं मन्ना, एवं विन्न वेदणा, इति खलु नातिसंजोगा णो ताणाए वा सरणाए वा, | । पुरिसे य एगया पुट्विं नातिसंजोए विप्पजहति नातिसंजोगा वा एगया पुविं पुरिसं विप्पजहंति। M अन्ने खलु नातिसंजोगा अन्नो अहमंसि, किमंग पुण वयं अन्नमन्नहिं जातिसंगहि मुच्छामो ?