________________
परिसंख्याय ' ज्ञावा [2] " कामागान [] विप्रजहियाम स्वल्यामः" इत्येत्रमध्यवसायिनो भवन्ति-ते । | महापुरुषा ज्ञेयाः । पुनरपरं वैराग्योत्पत्तिकारणमाइ
से मेहावी जाणेजा बाहिरंगमेयं, इणमेव उवणीयतरागं, तं जहा-माता मे पिता मे भाया । M मे भइणी मे भज्जा मे पुत्ता मे धूया मे पेसा मे नत्ता मे सुण्डा मे सुही मे [पिया मे सहा मे]
सयणसंगंथसंथुया मे, एते खलु मम नायओ अहमाव एतोस । एवं से मेहावी पुत्वामेव अप्पणा एवं समभिजाणिज्जा ।
व्याख्या-एते खलु क्षेत्रवास्तुप्रभृतयः परिग्रहविशेषाः शब्दादयश्च विषयाः दु:खपरित्राणाय न मगन्तीत्युक्तं, तदेते बाह्या विद्यन्ते, परमेते मातापित्रादयो ज्ञातयः पूर्वापसँस्तुता एते ममोपकाराय मविष्यन्तीत्यहमपि [ए]तेषां स्नानभोजनादि. नोपकरिष्यामीत्येवं स मेधाची पूर्वमेवात्मना एवं सममिजानीयादित्येवं पर्यालोचयेत्-कल्पितवानिति । एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह___ इह खल्लु मम अन्नयरे दुक्खे रोगायक समुप्पजेजा अणिढे जाव दुक्खे, णो सुहे, से हंता भयंतारो य णायओ य इमं मम अन्नयरं दुक्खं रोगायकं परियादियह, अणिटुं जाव णो सुह,