________________
T
काममोगा: ! यूयं मया पालिताः परिगृहीता[२], अतो यूयमपीदं दुःखं रोगातडू 'परियाइयह 'त्ति विभागशः परिगृहीत । यूयं, अत्यन्तपीडयोद्विनः पुनस्तदेव दुःखं रोगातवं च विशेषणद्वारेणोच्चारयति-[अनिष्ट] अकान्तमप्रियमशुभं, यावदमनोज गज दुःखमेव, ततोऽशुभमिस्येवम्भूतं ममोन्यमं, यूयं विमजत, अहमतीव 'दुःखामि' दुःखित इत्यादि पूर्ववन्नेयं, इत्यतो । [ऽमुष्मान्] मामन्यतरादुःस्वाद्रोगाद्वा प्रतिमोचयत | अनिष्टादित्यादि विशेषणानि पूर्ववव्याख्येवानि, प्रथमं प्रथमान्तानि, TV पुनर्द्वितीयान्तानि, साम्प्रतं पश्चम्यन्तानि । एवं तेन दुःखोद्विग्नेन प्रतिपादितं परं नैतल्लब्धपूर्व भवति, न हि ते क्षेत्रादयः परिप्रदविशेषाः नापि शब्दादयः कामभोगास्तं दु:खितं दुःखाद्विमोचयन्तीत्येतदेव लेशतो दर्शयति
इह खल्लु कामभोगा नो ताणाए वा[णो]सरणाए वा, पुरिसे वा एगया पुचिं कामभोगे विप्प- 1. जहति, कामभोगा वा एगया तं पुरिसं विप्पजहंति, अन्ने खल्लु कामभोगा अन्नो अहमसि, से किमंगपुण वयं अन्नमन्नहिं कामभोगेहिं मुच्छामो इति संखाएणं वयं च कामभोगे विप्पजहिस्सामो। ____ व्याख्या-इह खल्विमे काममोगा अत्यन्तमभ्यस्ता न 'वस्य' दुःखितस्य वाणाय शरणाय[ वा ] भवन्ति । सुलालितानामपि काममोगानां पर्यवसानं दर्शयति-'पुरुषो वा' प्राणी 'एकदा' रोगोत्पत्तिकाले जगजीर्णकाले वा अन्य स्मिन्वा राजाद्युपद्रवे ' तान् ' कामभोगान् परित्यजति स वा पाणी द्रव्याधभावे तैः काममोगैस्त्यज्यते । स च प्राण्येवमवधास्यति-हमे कामभोमा अन्ये तेभ्यश्चाइमन्यः, तदेवमेवेषु परभूतेषु किमिति वयं मूछा कुर्मः । एवं केचन महापुरुषाः
क