________________
| प्रविजिषुर्वा ' प्रवेदयति ' जानाति, यथा-क्षेत्रं 'वास्तु' गृहं हिरण्यं सुवर्ण धनं धान्यं कांस्य दृष्यं [तथा] विपुलधनकनकरत्नमणिमौक्तिकशशिलाप्रवालरक्तरत्नादिकं सत्सारं 'स्त्रापतेयं' द्रव्यजातं सर्व मे, तन् 'मे' ममोपमोगाय भविष्यति । तथा शब्दाः रूपाणि गन्धाः रसाः स्पाः , एते सर्वे स्खलु मे काममोगाय भविष्यन्ति, अहमप्येषां योगक्षेमार्थ प्रमविष्यामि, इत्येवं सम्प्रधार्य पूर्वमेवात्मानं विजानीया-देवं पर्यालोचयेना
इह खल मम अन्नयरे । दक्खे ] रोगातके समुप्पज्जेज्जा अणिटे अकंते अप्पिए असुभे अम। णुन्ने अमणामे दुक्खेणो सुहे से हंता, भयंतारो ! कामभोगा! इमं मम अन्नतरं दुक्खं रोगायक प
रियाइयह, अणिटुं अकंतं जाव दुषखं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जुरामि वा । तिप्यामि वा पीडामि वा परितप्पामि वा इमाओ मं अन्नयराओ दुखाओ रोगातंकाओ परिमोयह, | अणिट्ठाओ जाव अमणामाओ दुक्खाओ, णो सुहाओ, एवं नो लद्धपुत्वं भवति । ___ व्याख्या-'ह' संसारे, खवधारणे। इह ' मनुष्यभवे ममान्यवरहुःख-शिरोवेदनादिकं 'आतलो' वा आशुजीवितव्यापहारी शूलादिकः समुत्पद्यते । कीदृशः १ अनिष्टः अकान्तः अप्रियः अशुभः अमनोशः अवनामा दुःखा, दुःख हेतुत्वात् 'यो सुहे' सुखलेशेनाप्यस्पृष्टः, एवंविधः आतङ्क आयाति तदा काममोगान् प्रत्येवं वक्ति, यथा-'इंत' इति खेदे, मयात्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाा, तथा शब्दादयो वा विषयाः, हे मांग]वन्तः !