________________
-
.] खातोच्छुिता[दी]नि परिगृहीतानि भवन्ति, तान्येव विशिनष्टि-अल्पतराणि स्तोक[१ प्रभूत ]तराणि वा भवन्ति, तेषामेच जन[जान ]पदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुस्तथा तेषु चाऽऽर्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्य एवम्भूतानि गृहाणि गत्वा,तथाप्रकारेषु कुलेषु वा आगम्य-जन्म लम्या अभिभूय च विषयकषायादीन परीपहोपसर्गान् वा सम्यगुत्थानेनोत्याय-प्रव्रज्यां गृहीत्वा एक कंचन नथाविवसचवन्तो मिक्षाचया समुत्थितास्तथा 'सतो' | विद्यमानानपि वा 'एके' केपन महासचोपेताः 'जातीन् ' स्वजनान् अज्ञातीन् ' परिज ]नांस्तथोपकरणं चकामभोगाङ्गं धनधान्यहिरण्यादिकं विविध प्रकर्षण 'हित्वा त्यत्वा मिक्षाचर्यायां समुत्थिताः । असतो वा बाती(नवाती). नुपकरणं च विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुस्थिता, ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामम्धताः 'पूर्वमेष ' प्रव्रज्याग्रहणकाल एव तैरेतत् शातं भवति, तद्यथा| इह खल्ल पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तं जहा-खेत्तं मे वस्थू मे हिरणं NI मे सुवन्नं मे धणं मे धन्नं मे कंसं मे दूस मे, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवाल
रत्तरयणसंतसारसावतेयं मे, सदा मे रूवा मे गंधा मे रसा मे फासा मे, एते खलु मम कामभोगा | अहं खलु एतेसि । से मेहावी पुवामेव अप्पणो एवं समभिजाणेजा, तं जहा
व्याख्या-वह जगति, खलु-क्यालकारे, अन्यदन्यदस्तूहिश्य ममतहोगाय मविपतीत्येवमसौ प्रवज्या प्रतिपमा