________________
वेगे xतेसिं च णं खेत्तवत्थणि परिग्गहियाणि भवंति, तं जहा-अप्पयरा वा भुज्जयरा वाx, तेसि । चणं अणजाणवयाइं परिग्गहियाइं भवंति, तं जहा-अप्पयरा वा भुजयरा वा, तहप्पगारोहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता संतो वि एगे णायओ [अणायओ] य उवगरणं न विष्पजहाय भिक्खायरियाए समुहिता, असतो वा [वि.] णायओ य अणायओ य उवगरणं | व विप्पजहाय भिक्खायरियाए समुट्ठिता, [जे ते सतो पा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता ] पुत्वमेव तेहिं णायं भवति, तं जहा
व्याख्या-यादुकाममोगेब(ना)सक्तः समन्तरा नावसीदति पमवरपुण्डरीकोद्धरणाय च समर्यो भवति तदेतदहं ब्रवीमिप्राचीनादिकामन्यतरां दिशमुद्दिश्य एके केचन मनुष्याः सन्ति, आर्याऽनार्याः उच्चैर्गोत्राः नीचैगोत्राः * 'कायवन्तः' प्रांशवः 'स्वाः' वामना: सुवर्णाः दुर्वर्णाः सुरूपाः कुरूपाः, एके केचन कर्मपरवशा भवन्ति, तेषां च क्षेत्राणि वास्तूनि-[गृहाणि]
xx नास्त्येतचिन्हान्तर्गतो मूलपाठः सवत्तिकमुद्रितप्रतिषु, वृत्तिस्तु विहिता वृत्तिकृत्पूज्यैः ।
* एतचिन्हान्तर्गतो वृत्तिपाठः “ कुरूपाः " इत्यतोऽनन्तरमस्ति सास्वपि दीपिकाप्रतिषु, परं सूत्रानुसारतो युज्यतेऽत्रैवातो. त्र नियोजिसः।