________________
रंभा नाणाज्झत्रसाण संजुत्ता पहीणपुत्र संजोगा आरियं मग्गमसंपत्ता इति ते णो हब्बाए णो पाराए, अंतरा कामभोगे जिन्ना ( सू० १२) ।
व्याख्या -' इत्येते' पूर्वोक्तास्तजीवतच्छरीर-पञ्चमहाभूतेश्वर कर्त्तृत्व-नियतिवाद पश्चाश्रयिणश्वत्वारः पुरुषाः नानाप्रकारा 'प्रज्ञा' मतिर्येषां ते तथा 'नानाजन्दा ' नानाऽभिप्रायाः 'नानाशीला' नानाऽऽचारा इत्यर्थः नानारूपा 'दृष्टि'दर्शनं येषां ते नानादृष्टयः । तथा नानारुषयः ' नानाऽऽरम्भाः नानाप्रकारधम्र्मानुष्ठानाः नानाऽध्यवसायसंयुक्ताःधर्मार्थमुद्यताः परित्यक्त पूर्वसंयोगाः- मातृपिय कलत्र पुत्रसम्बन्धाः आर्यमार्गमसम्प्राप्ताः, इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयः पुरुषाः 'नो हव्वाए 'सि नैहिकसुखमाजो भवन्ति तथा 'नो पाराए 'ति असम्प्राप्तत्वादार्यमार्गस्य सर्वोपाविशुद्धस्य प्रगुणमोक्ष पद्धतिरूपस्य न संसारपारगामिनो भवन्ति । न च परलोके शुभ[ सुख ]माजो भवन्तीति, किन्त्वन्तराल एव - गृहवासार्थमागयोर्मध्यवर्त्तिन एव कामभोगेषु ' विषण्णाः अभ्युपपन्ना, दुष्पारपङ्कमना इव करिणो विषीदन्तीति स्थितम् । उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं रूक्षवृत्ति भिक्षु पञ्चमं पुरुषजातमधिकृत्याह
·
,
से बेमि पाईणं वा० ४ संतेगतिया मणुस्सा भवति, तं जहा आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे काय मंता वेगे इस्समंता वेगे दुरूवा
सुवन्ना वेगे दुवन्ना वेगे सुरुवा वेगे