________________
विधानभाजो मवन्ति । तदुत्प्रेक्षया-नियतिवादोत्प्रेक्षया पत्किनकारितया परलोकमीरखो नैतद्विप्रतिवेदयन्ति - जानन्ति । तदेवाऽह
किरियाति वा जाव निरपत्ति वा अणिरयत्ति वा एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूबाई कामभोगाई समारंभति लोगणाए । एवामेव ते अणारिया विपडिवला तं सद्दहमाणा जाव इति ते णो दबाए णो पाराए अंतरा कामभोगेसु विसन्ना । चडत्ये पुरिसजाते जियइवातिए ति आहि [ ए ]जति ।
व्याख्या -- ते नियतिवादिनो नियतिपक्षमेवाश्रिताः नान्यत्किमपि विदन्ति-क्रियामक्रियां सिद्धिमसिद्धिं चेत्यादि न जानन्ति । नियतिमेवाश्रित्य तमेव निर्मुक्तिकं नियतिवादं श्रद्दधानास्तमेव प्रतीयन्त इत्यादि तावत्रेयं यावदन्तरा कामभोगेषु विषण्णा आत्मानमन्यांचोद्धर्तुमशक्ताः ऐहिकामुष्मिकाष्टा मुक्तिमप्राप्ता अन्तराल एवं संसारपत्रे मग्नाः [ पद्मवर]पुण्डरीकोद्धरणासमर्थाः सन्त एवमेवावतिष्ठन्ते इति चतुर्थः पुरुषजातः समाप्त इति । एतावता चतुर्थः पुरुषो नियतिपक्षाश्रित उक्तः । उपसञ्जिघृक्षुराह-
चारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई नाणा