________________
कासि । परो वा जं दुक्खति वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं ।। वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने ।
व्याख्या--नियतिवाद्येवं प्ररूपयांत-यो 'बालो' मूखास एवं जानाति यत्सुखदुःखाधुत्पद्यते जन्तूनां तत्सर्व कालेश्वरादिकतं जायते । तद्यथा-योऽहमस्मि दुख-शारीरमानसमनुभवामि तथा 'सोयामि' इष्टानिष्टविप्रयोग[संप्रयोग]कतं शोकमनुभवामि तथा 'तिप्पामि' शारीरबलात् क्षरामि तथा 'पीडामि' सबाह्याभ्यन्तरया पीडया पीडामनुमवामि । तथा 'परितप्पामि ' परितापमनुमचामि 'जूश्यामि' अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावातौ विसूरयामि | तदेवं यदहं सुखदुःखत्रोकादिकमनुभवामि तत्सर्व मयैव परपीडयाजितं ममोदयमागतम् । तथा परोऽपि यत्सुखदुःखादिक. मनुभवसि मयि वाऽऽपादयति तत्स्वयमेव कृतमिति दर्शयति-'परो वे' त्यादि । तथा परोऽपि यन्मा दुःखयति शोचयति इस्यादि प्राग्वज्जेयं, तत्सर्वमहमकार्षम् । बालोऽज्ञ एवं [विप्रतिवेदयति-जानीते । स्वकारणं वा परकारणं वा सर्व दुःखादि पुरुषाकारादि] कतमिति जानीते, तदेवं नियतिवादी पुरुषाकारकारमवादिनो बालत्वमापाच स्वमतमाह 'मेहावी' त्यादि, 'मेधावी' नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते । 'कारणमापन' इति नियतिरेव कारणं सुखदुः]खायनुभवस्य । तद्यथा-योऽहमस्मि 'दुःखयामि' शोचयामि तथा 'तिप्पामि तिथरामि पीडामनुभवामि परितापमनुमवामि, नाइमेकमका दुःखं, अपि तु नियतित एवैतन्मव्यागतं, न पुरुषाकारादिकतं, यतो-नहि कस्यचिदात्मा अनिष्टो, येनानिष्टा