________________
एगट्ठा, [ कारणमावन्ना ] ।
व्याख्या - इहाsस्मिन् जगति, खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशादेशान्तरावाप्तिलक्षणा पुरुषम्प भवति, न कालेश्वरादिना प्रेरितस्य ) ता ( १ ) भवति, अपितु नियतिप्रेरितस्य एवम क्रियाऽपि, यदिवा क्रियात्रादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वा सुन्यौ । यदि पुनस्तौ स्वतन्त्रौ मवतस्तदा क्रियाक्रिया मेदान तुल्यौ स्यातां इत्यत एकार्थी, एककारणापचत्वादिति, नियतिवशेन तो नियतिवादमनियतिवादं च समाश्रिताविति भावः । उपलक्षणार्थत्वावास्यान्योऽपि यः कश्चित् कालेश्वरादिकं पक्षान्तरमाश्रयति सोऽपि नियतिप्रेरित एव द्रष्टव्य इति ।
बाले पुण एवं विपडिवेदेति कारणमावन्ने - अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, अहमेयमकासि, परो वा जं दुक्खति वा सोयति वा जूरति वा तिप्पड़ वा पीडइ वा परितप्पड़ वा, परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्नो । मेहावी पुण एवं विप्पडिवेदेति कारणमावन्नो अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्यामि वा णो अहं एयम