________________
पूर्वसंयोगमप्राप्तो विवक्षितस्थानमन्तराल एव कामभोगेषु मूर्छितो विषण्ण इत्यवगन्तव्यमिति तृतीयः पुरुषजातः समाप्तः । अथ चतुर्थं पुरुषजातमधिकृत्याह -
अहावरे चउत्थे पुरिसजाए नियतिवाहपत्ति आहिज्जति - इह खलु पाईणं [ वा ४ तहेव जाव सेणावइपुत्ता वा, तेसिं चणं एगतीए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपनत्ते भवइ ] ।
व्याख्या - अथ चतुर्थः पुरुषजातो नियतिवादिक आख्यायते स तु नियतिवादी, ( एवमाह - ) नात्र कश्चित्कालेश्वशदिकं कारणं, नापि पुरुषकार:, तेषां नियतिबलादेवार्थसिद्धेर्निपतिरेव कारणं, उक्तञ्च " प्राप्तव्यो नियतिबलाश्रयेण योsर्थः सोऽवश्यं भवति तृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि यत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " इत्यादि । " इह खलु पाईणं० " इत्यादिको ग्रन्थः प्राग्वत्रेतथ्यो, यावदेष घम्मों नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति । स च नियतिवादी स्वाभ्युपगमं दर्शयितुमाह
इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरियमातिक्खति एगे पुरिसे णोकिरियमातिक्खति, जे य पुरिसे किरियमाइक्खड़ जे य पुरिसे नोकिरियमाइक्खड़, दोषि ते पुरिसा तुला,