________________
-
-
कर्म न त्रोटयन्ति । अस्मिन्नर्थे दृष्टान्तमाह
सउणीपंजरं जहा, ते णो विप्पडिवेदेति तं जहा-किरियावाई वा जाव अणिरपति घा, Nएवामेव ते विरूवरूवेहि कम्मसमारंभर्हि विरूवरूवाइं कामभोगाई समारभंति भोयणाए, एवामेव
ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति णो हवाए णो पाराए, अंतरा कामभोगेसु | विसनेत्ति । तच्चे पुरिसजाते ईसरकारणिएत्ति आहिते (सू० ११)। ___व्याख्या-यथा 'शकुनिः' पक्षिविशेषः पञ्जर नातिवर्तते, पौन:पुन्येन प्रान्त्वा तत्रैव वर्त्तते, एवं तेऽपि एवम्भूताम्युपगमवादिनः कर्मवन्धनं 'नासिवर्तन्ते' न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्तानवद्वक्ष्यमाणं 'विप्रतिवेदयन्ति' न सम्यग् जानन्ति, तद्यथा-क्रियामक्रियां वा शोमनामशोभनां वा, यावदयं [अ]नरक इत्येवं सदसद्विवेकरहितत्वानाव| धास्यन्ति । एवमेव यथा कथश्चित्ते विरूपरूपैः कर्मसमारम्मै नानाप्रकारैः सावद्यानुष्ठाने ईव्योमर्जनोपायभूतैर्द्रव्यमुपादाय र विरूपरूपा-नुच्चावचान कामभोगान समाचरन्ति[ भोजनाय ], इत्येवं ते अनार्या विरुद्धं मागं प्रतिपन्ना न सम्यग्वादिनो भवन्ति । तदेवमीश्वरकर्तृत्त्रमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न स्थश्चित् घटां प्राचति । अत्रैतन्मतनिरासे बहूक्तमस्ति । ( तद् ) बृहड्डीकातोऽवधारणीय, अत्र अन्धविस्तरभयान लिखितमिति । एवं ते प्रतीयन्तः श्रद्दधानाथ 'नो हव्वाए नो पाराए अंतरा कामभोगेसु विसन्न 'चि इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । असमञ्जसमाषितया त्यक्त्वा