________________
अपरं सर्व मिथ्येति तदाविर्भावयाह
जंपि य इमं समणाणं निग्गंथाणं उहि पणियं वियंजियं दुवालसंगं गणिपिडगं, तंजहाआयारो सूयगडो जाव दिट्टिवाओ, सबमेयं मिच्छा, ण एवं तहियं ण एयं अहातहियं
व्याख्या - यदपि चेदं प्रत्यक्षासन्नभूतं ' श्रमणानां साधूनां 'उद्दिष्टं तदर्थं प्रणीतं, व्यञ्जितं प्रकटीकृतम् । द्वादशाङ्गं गणिपिटकं, तद्यथा - आचारानं यावदृष्टिवादः, सर्वमेतन्मिथ्या, अनीश्वरप्रणीतस्वात्, यदीश्वरप्रणीतं तदेव सत्यमन्यत्सर्व मिथ्यैव एतदपि गणिपिटक ईश्वरप्रणीतं न भवति, स्वेच्छया कल्पितं तेन मिथ्या । अनया प्ररूपणया अभूतोद्भावनत्वमावेदितं । गणिपिटकं सर्व दृष्टिवादपर्यन्तमवध्यमपि तथ्यतया प्रतिपादयन्ति, अचौरे चीरत्ववत् असद्भूतार्थाशेषणं कुर्वन्ति जैनाः । एतावता ईश्वरप्रणीतमेव तथ्यं नापरं किमपि । अथ यत्सत्यतया मन्यन्ते तदेवाह
इमं स इमं तहितं इमं अहातहितं, [ते] एवं सन्नं कुवति ते एवं सन्नं संठावेंति, ते एवं सनं सोवद्रुवयंति । तमेव ते तजाइयं दुक्खं णो तिउहंति ।
व्याख्या - यदीश्वरप्रणीतं तदेव तथ्यं तदेव यथातथ्यं ते ईश्वरकारणिका एवं संज्ञां कुर्वन्ति, स्वदर्शनानुरागिणः संज्ञां संस्थापयन्ति । एवम्भूतां संज्ञां वक्ष्यमाणनीत्या निर्मुक्तिकामपि सुष्ठु सामीप्येन तथाऽऽग्रहितया तदभिमुखा युक्तीः स्थापयन्ति, तव ईश्वरप्रणीतं सर्वं सचेतनाचेतनं जगदित्यादिप्ररूपणया तमेव तदम्युपगमजातीयं दुःखहेतुत्वादुःख-मष्टप्रकारं