________________
से जहानामए रुक्खे सिया पुढविजाए जाव पुढविसंबुडे पुढविअभिसमन्नागर पुढविमेव अभिभूय चिट्ठइ, एवामेव धम्मा वि [ पुरिसादिया ]जाव[ पुरिसमेव ]अभिभूय चिट्ठेति । से जहानाम पुक्खरिणी सिया* पुढविजाता जाव पुढत्रिमेव अभिभूय चिट्ठति, एवामेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति, से जहानामए उद्गपुक्खले सिया उदगजाए [ जाव ] उदगमेव अभिभूय चिट्ठति, एवामेव धम्मा वि । पुरिसादिया जात्र पुरिसमेव अभिभूय चिट्ठति । से जहानामए उद्गबुब्बुए सिया[ उदगजाए जाव ] उदगमेव ( जावX ) अभिभूय चिट्ठइ, एवामेव धम्मा विपुरिसा [ दिया ] जाव पुरिसमेव अभिभूय चिट्ठति ।
व्याख्या -- एतत्सर्वं सुगमं पूर्ववत्रेतव्याः सर्वेऽपि दृष्टान्ताः । एतावता यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यं,
* " यथा नाम पुष्करिणीस्यात् - तडागरूपा भवेत् " इति वृहद्वृत्तौ । X नास्त्ययं शब्दोऽत्र बृहद्वृत्त्यादर्शेषु ।
+ केवलं हाळापुरीयप्रतिकृतावस्य सूत्रस्य व्याख्या ' से ' ( तद् ) यथा नाम ' उदकपुष्कलं ' प्रचुरपानीयं - उदकप्राचुर्यं, aa ' तद्धर्मत्वाद' तत्स्वभावत्वादुदकमेवामिभूय तिष्ठति, एवं दार्शन्तिकेऽपि " एवम्भूता स्थानान्तरे लिखिताऽस्ति परं | पाश्चात्येन लेखकेन केनापि लिखिता सम्भाव्यते, समस्तानां दृष्टान्तसूत्राणामेवम्भूताया व्याख्याया अनुपलम्भात् ।