________________
यथा तत्टिकं शरीरैकदेशभूतं न युक्तिश्लेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेव ये धर्माश्चेतना वेतनरूपास्ते सर्वेऽपीश्वर कर्तृकाः, न ते ईश्वरात्पृथक पार्यन्ते । पुनर्दृष्टान्तान्तरमाह
से जहानामए अरई सिया सरीरे जाया सरीरे (अभि X ) संबुद्धा सरीरे अभिसमन्नागया सरीरमेव अभिभूय चिट्ठइ, एवामेव धम्मा [वि] पुरिसाइया जाब पुरिसमेवाभिभूय चिट्ठति । व्याख्या - तद्यथा नाम 'अरति' विचोद्वेगलक्षणा' स्याद्' भवेत् सा च शरीरे जातेत्यादि गण्डवश्रेया, दार्शन्तिकेऽप्येवमेव सर्वे धर्माः पुरुषप्रभवा इत्यादि पूर्ववत्रेयम् । पुनर्दृष्टान्तमाह
+
से जहानामए वम्मिए सिया पुढविजाए पुढविसंतु अभिभूय चिट्ठ, एवमेव धम्मा [वि] पुरिसाइया जाव [ पुरिसमेव ] अभिभूय चिट्ठति ।
पुढविअभिसमन्नागए पुढविमेव
व्याख्या -- यथा 'वल्मीकं' पृथ्वीविकाररूपं स्यात्तच्च पृथिव्यां जातं पृथिवीसम्बद्धम् पृथिव्यभिसमन्वागतं, पृथिवीShastra तिष्ठति एवमेव यदेतचेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवरूपं वा नात्मनः पृथग्म वितुमर्हति । पृथिव्या वल्मीकवत् । तथा
X बृहत्त्यादर्शेषु नास्त्ययं शब्दः ।