________________
इह खलु धम्मा पुरिसादिया पुरिसोत्तरा पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमन्नागता पुरिसमेव अभिभूय चिटुंति । ___ व्याख्या-'इह ' संसारे, स्खल्विति वाक्यालङ्कारे, धर्मा:-सवेतनाचेतनरूपाः पदार्थाः पुरुषादिकाः, पुरुष-ईश्वर | आत्मा का कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका बा, तथा पुरुषोत्तराः, तथा पुरुषेण प्रणीताः, तथा पुरुषसम्भूताः 'पुरुष(प्र)द्योतिताः' पुरुषप्रकाशिता, प्रदीपमणिसूर्यादिभिर्यथा घटपटादयः पदार्थाः प्रकाश्यन्ते तथा सवेऽपि पदार्थाः पुरुषेण-इश्वरेण प्रकाशिताः, ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः अजीवधर्मास्तु मूर्तिमतां द्रष्याणां वर्णगन्धरसस्पर्शाः, अमूर्चिमतां च धम्माधर्माकाशानां गत्यादिका पाः, सर्वेऽपीश्वर| कृताः । सर्वेऽपि पुरुषमेवाभिव्याप्य तिष्ठन्ति । अस्मिार्थे इष्टान्तमाह
__ से जहानामए गंडे सिया सरीरे जाते सरीरे संबुड्ढे सरीरे अभिसमन्नागते सरीरमेव | अभिभूय चिट्ठति, एवामेव धम्मा पुरिसादिया, जाव [पुरिसमेव] अभिभूय चिट्ठति । ____ व्याख्या- से' ति तच्छाब्दार्थे । 'नाम' इति सम्भावनायो। यथा नाम गण्डं 'स्या 'हवेत् । गण्डं रोगविशेषः।
सम्भाव्यते प्राणिनां गण्डादिसावः । तच्च शरीरे जातं, शरीरे दिमुपगतं, शरीरे अमिसमन्वागत-शरीरं व्याप्य व्यव| स्थितं, न वदवययोऽपि शरीरात्पृथग्भूत इति । शरीरममि[भूय-] व्याप्य (१) पीडपिता तिष्ठति, न शरीराबहिर्मवति,