________________
का
15
भिर्वभ्य इति दर्शयितुमाह---
से किणं किणावेमाणे, हणं घायमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि किणिता घा[य] इता इत्थंपि जाणाहि णस्थित्थ दोसो, ते णो एवं विप्पडिवेदिति, तंजहा - किरियाति वा जावाणेरयेति वा । एवमेव ते विरूवरूवेहिं कम्म समारंभहिं विरूवरूवा कामभोगाई समारभांत भोय[ए] (1), एवामेव ते अणारिया विप्पडिवन्ना तं सद्दह्माणा तं पत्तियमाणा जाव इति । ते पो हवाए णो पाराय, अंतराय कामभोगेसु विसन्ना, दोच्चे पुरिसजाए पंचमह भूतिएत्ति आहिते (सू०१०) । व्याख्या -' से 'चि यः कश्वित्पुरुषः क्रयार्थी ' क्रीणन् ' किञ्चित् [ वस्तु ] क्रयेण गृहँस्तथा परं क्रापस्तथा प्राणिनो मन् हिंसंस्तथाऽपरै' तयन् व्यापादयन् तथा पचन् पाचयन् क्रीणतः क्रापयतो, मतो घातयतस्तथा पचतः पाचयतश्चापरांस्तथाऽप्यन्तशः पुरुषमपि पश्चेन्द्रियं विक्रीय घातयित्वा अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्रैवं 'जानीहि ' अवगच्छ । किं पुनरेकेन्द्रिय वनस्पतिघात इत्यपि शब्दार्थः, ततचैवंवादिनः साँख्या बाईस्पस्या वा 'नो' नैवैतद्रक्ष्यमाणं 'विप्रतिषेदयन्ति' जानन्ति तद्यथा- क्रिया सावद्यानुष्ठानुरूपा, एवमक्रिया वा स्थानादिलक्षणा यावदेवमेव विरूपरूपै - रुचावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्म समारम्भर्विरूपरूपान्- नानाप्रकारान् सुरापानमा समक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः परांब प्रेरयन्ति - नास्त्यत्र दोषं इत्येवं प्रतार्यासत्कार्य करणाय प्रेरयन्ति,
•
,