________________
न
PM तथा परेण अनिर्मापयितव्यानि, तथाऽकृतानि-न केनचितानि क्रियन्ते, अभ्रेन्द्रधनुर्वद्विसापरिणामेन निष्पमत्वात् ,
तथा न पटवकृत्रिमाणि, कर्स करणव्यापारसाच्यानि न मवन्तीत्यर्थः, तथा परन्यापारामावतया 'नो' नैव कृतकानि, न || अपेक्षितपरच्यापारस्वभावानि, विसापरिणामेन निष्पनत्वात्कृतकन्यपदेशमाञ्जि न भवन्ति । तथा अनाधनिधनानि, अब ध्यानि-अवश्यकार्यकारीणि, तथा न विद्यते 'पुरोहित:' कार्य प्रति प्रपर्चयिता येषां तान्यपुरोहितानि, तथा 'स्वतन्त्राणि' स्वाधीनानि, तथा 'शाश्वतानि ' नित्यानि, तदेवम्भूतानि पञ्च महाभूतान्यात्मपष्ठानि ज्ञातव्यानि । एके पुनरेवमाहुः
सतो णस्थि विणासो असतो णस्थि संभवो । एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए । अवि अंतसो तणमायमवि । ___ व्याख्या तथा साँख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेनास्ति विनाश तथा] ' असतः शशविषाणादेर्नापि । 'सम्भवः' समुत्पत्तिरस्ति, अतः सांख्या आत्मनः कार्यकारित्वं न मन्यन्ते । यद्यात्मा क्रियायाः कर्ता स्यात्ततोऽमदुत्पा- | दयति, अत आत्मा अफर्ता निर्गुण इति । ततः सॉख्या एवं वदन्ति एतावानेव जीवकायो, यदुत-पश्न महाभूतानि, तथा । एतावानेव-भूतास्तित्वमात्र एवास्तिकायो, नापः कश्चित्तीथिकाभिप्रेतः पदार्थोऽस्ति । एतावानेव सर्वलोकः, पश्च महाभूतानि | लोकनिष्पत्तौ ' मुख्यानि' प्रधानकारणान्येताम्पेव जानीहि । भूतान्येवान्तशरणमात्रमपि कार्य कुर्वन्ति, पञ्च महाभूतेभ्यः । परस्य कस्याप्यमावादिति । अथ स चैबाधेकत्रात्मनोऽकिंचित्करत्वादन्यत्र चात्मनोऽसचादसदनुष्ठानरपि नात्मा पापकर्म