________________
,
दुष्कृतं रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा, साध्विति वा असाध्विति वा इत्येतत्सच्चाatri गुणानामुत्कर्षानुत्कर्षतया यथासम्भव मायोजनीयं । तथा सिद्धिरसिद्धिर्वा, तथा 'नरकः पापकर्मणां यातनास्थानं, अनरक स्विर्यमनुष्यामराः, एतत्सर्वं सभ्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिर्विधचे, लोकायतिकाभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्ग नरकाविति इत्येवमन्तस्तृणमात्रमपि यत्कार्यं तद्भूतैरेव प्रधानरूपापमैः क्रियते । तदेवं साँख्याभिप्रायेणात्मनस्तृण कुब्जीकरोऽप्यसामर्थ्यात्, लोकायतिकाभिप्रायेण त्वात्मन एवाभावात् भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः । तानि च समुदायरूपापमानि नानास्वभावं कार्यं कुर्वन्ति । तं च तेषां भूतानां समवायं पृथग्भूतपदोद्देशेन जानीयात्। तथाहि
पुढगे महभूते आऊ दुच्चे महब्भूते तेऊ तच्चे महब्भूते वाऊ चउत्थे महन्भूते आगासे पंचमे महभूते, इच्चे पंच महब्भूया अणिम्मिया अणिम्माविया अकडा णो कित्तिमा नो कडगा अणादिया अणिणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा। पुण एगे एवमाहु
व्याख्या - पृथिव्यैका काठिन्यलक्षणा महाभूतं तथा ' आपो' द्रवलक्षणा महाभूतं, तथा 'तेज' उष्णोवुद्योत लक्षणं महाभूतं, वायु (र्ग ) तिकम्पनलक्षणस्तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देनस्तेन कायाssकारतया यस्तेषां समवायः, स एकत्वेऽपि लक्ष्यते । न न्यूनानि नाप्यधिकानि विश्वव्यापितया महान्ति, त्रिकालमवातानि, एतान्येव क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदपि न निर्मितानि - अनिष्पादितानि,