________________
rika
FIN | दान-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति, एवमेव पूर्वोक्तप्रकारेण स्त्रीसम्बन्धिषु कामभोगेषु मूञ्छिताः ' गृद्धाः ' कालावन्तो |
'ग्रथिताः' अवबद्धाः 'अध्युपपन्ना' लुब्धाः रागद्वेषवशगाः कामभोगान्धा त्रा, ते एवं कामभोगेष्वववद्धाः मन्तो नात्मान संसाराकर्मपाशाद्वा समुच्छेदयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति-कर्मवन्धात्रोटयन्ति, The नाप्यन्यान् प्राणान् भूतान् जीवान सच्चान् समुच्छेदयन्ति । ते चैवविधास्तञ्जीवतन्छीरवादिनो लोकायतिकाः 'पूर्व
संयोगा'त्पुत्रदारादिकात् 'प्रहीणाः' प्रभ्रष्टाः, आर्यमार्गमसम्प्राप्ताः, ऐहिकाऽऽमुष्मिकलोकद्वयात् अभ्रष्टाः, अन्तराल | एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पुण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्ति । इत्ययं च प्रथमपुरुषस्तजीवतच्छरीर| बादी परिसमाप्त इति । इति प्रथमः पुरुषः । अथ द्वितीयपुरुषजातमधिकृत्याऽऽह
अहावरे दोघे पुरिसजाए पंच महन्भूतिएत्ति आहिजति, इह खलु पाईणं वा दाहिणं वा पडीणं वा उत्तरं वा संतेगतिया मणुस्सा भवंति अणुपुवेणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवति [महया०] एवं चेत्र निरवसेसं जाव। । सेणावतिपुत्ता, तेसिं च णं एगतिए सड्डी भवति । कामं तं समणा य माणा य पहारिंसु गमणाए। | तत्थऽन्नयरेणं धम्मेणं पन्नत्तारो क्यमिमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो ! जहा | मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति ।
-