________________
[इणो]गी भिक्खुणो पावं कम्मं नो करिस्सामो, समुद्राए ते अप्पणो अप्पडिविरया भवंति ।। | सथमाइयति अन्नवि आदियाविति अन्नपि आययंतं समणुजाणंति, एवामेव ते इथिकामभोगे| (सु)हिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छे- । दिति, णो परं समुच्छेदिति, णो अण्णाई पाणाई भूताई जीवाई सत्ताई समुच्छेदिति । पहीणा। पुत्वसंजोगं आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसन्ना, इति पढमे पुरिसजाते तजीवतस्सरीरएत्ति आहिए (सू०९)॥ ___ व्याख्या-तथा नैर्दर्शनिभिः प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, यथा-वयं परित्यक्तपुत्रकलत्राः 'श्रमणा' | यतयो भविष्याम 'अनगारा' गृहरहितास्तथा निष्काश्चनास्तथा [अपुत्रा] ' अपशयो' गोमहिष्यादिरहिताः परदत्तभोजिना, स्वतः पचनषाचनादिक्रियारहितत्वात् । तथा 'भिक्षयो' भिक्षोपजीविनः, कियद्वक्ष्यते ? अन्यदपि यत्किचि'स्पा' सावयं कर्मा-नुष्ठान तत्सर्वे न करिष्या(म इत्येवं )मीत्येवं सम्यगुत्थानेनोत्थाय पूर्व, पश्चात्ते-लोकायतिकभावमुपागताः 'आत्मनः' स्वतः पापकर्मभ्योऽप्रतिविरता भवन्ति, विरत्यभावे च यत्कुर्वन्ति तदर्शयति-पूर्व सावद्यारम्भानिवृत्ति विधाय नीलपटादिकं वा लिङ्गमास्थाय स्वयं सावधमनुष्ठानं 'आददते ' स्वीकुर्वन्त्यन्यानप्यादापयन्ति-प्राहयन्ति अन्यमप्याद