________________
ङ्ग
51.
धृष्टाः सन्तः प्रवर्त्तन्ते । स्वकीयदर्शनानुसारेण प्रवज्यां प्रतिपद्य + मदीयोऽयमेव धर्मः सत्यो, नाडपर इति [ परेभ्यः प्रज्ञापचन्ति । ततश्चान्ये श्रोतारः नास्तिकोक्तं धर्म विषयिणामनुकूलं श्रद्धानाः प्रतीयन्तो मनसि रोचयन्तस्तथा अवितथभावेन गृह्णन्तस्तत्र रुचि कुर्वन्तस्तथा 'साधु' शोमनमेतद्यथा स्वाख्यातो यथावस्थितो मत्रता धर्मोऽन्यथा हिंसादिध्ववर्त्तमानाः परलोकमयात्सुखसाधनेषु मद्यमांसादिषु प्रवृत्ति अकुर्वाणा मानुषजन्मफलवश्चिता मवे [युः, ] ततः शोभनमकारि भवता हे श्रमण ! ब्राह्मण ! यदयं धर्मोऽस्माकमावेदितः काममिष्टमेतदस्माकं धर्मकथनं । खलुशब्दो वाक्यालङ्कारे । हे आयुष्मंस्त्वया वयमभ्युद्धृताः, अन्यथा कापटिकस्तीर्थिकैर्वञ्चिता अभूम:, तस्मादुपकारिणं 'स्व'भवन्तं पूजयामि, अहमपि कञ्चिदायुष्मतोभवतः प्रत्युपकारं करोमि, 'असणेण वा पाणेण वा' इत्यादि बत्रं सर्व सुगमम् । तत्रैके केचन पूजया पूजायां वा 'समाउहिंसु 'ति समावृत्ता- प्रवीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः 'पूयाए निकाइंस' पूजायां 'निकाचितवन्तः ' नियमितवन्तः भवद्भिस्तजीव तच्छरीरमित्यभ्युपगन्तव्यं, अन्यो जीवोऽन्यच्च शरीरमित्येतच्च परित्याज्यं, अनुष्ठानमध्ये तदरूपमेव विधेयमित्येव निकाचितवन्तः के ते ? दर्शनिनः - स्वदर्शनप्रतिपचान् राजादीन् ।
पुवामेव तेसि णायं भवइ- समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभो
+ " यद्यपि नास्तिकानां नास्ति प्रत्रज्या तथापि यौद्धा दिमते प्रत्रस्य पश्चान्नास्तिकीभूते सम्भवति प्रत्रज्या, अथवा नीलपट्टायङ्गीकृतः कश्चिदस्त्येव प्रव्रज्याविशेषः " इति हर्ष० ।