________________
असाधुत्वेनावस्थानं, एतदुमयमपि सत्यात्मनि तत्फल जि सम्भवति, तदभावाच्च कृतोऽनर्थको हिताहितप्राप्तिपरिहारी || स्पाता ? | तथा अशेषकर्मक्षयरूपां सिद्धिमपि असिद्धिमपि नाऽभ्युपगच्छन्ति, आत्माभावात् । तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनस्को वा तिर्यग्नरामरगतिलक्षणः स्यादित्येवमादिका चिन्तैव न मवेत् , तदाधारस्यात्मसद्धावस्यानभ्युपगमादिति मावः । एवं [ते ]नास्तिका आत्मामावं प्रतिपाय विरूपरूपैः पशुषातमांसभक्षणमुरापाननिलोछनादिभिः | कर्मसमारम्मैः साद्यानुष्ठानः ऋषीचलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् समाददति तदुपभोगार्थमिति ।
साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंहरनाइ___ एवं एगे पागभिता णिक्खम्म मामगं धम्म पन्नविति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुअक्खाए, समणेति वा माहणेत्ति वा कामं खल्लु आउसो ! तुमं ययामि, 1 तं जहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्ोंगे पूयणाए समाउर्टिसु, तत्थेगे पूयणाए निकाइंसु । ___ व्याख्या-['एवं उक्त प्रकारेण] एके' केचन नास्तिकाः धृष्टाः सन्त एवं वदन्ति-अयमात्मा शरीरादपृथग्भूतोऽस्ति, एतावता शरीरे मृते जीवोऽपि म्रियते, न परं शरीरात्पृथम्माचं मजते । स एव जौचस्तदेव शरीरं, न शरीरारपृथगात्मा, इत्येवं
P