________________
afe प्राण्युपपातकारिणामुपदेशं ददाति, तद्यथा - प्राणिनः खङ्गादिना घातयत पृथिव्यादिकं खनतेत्यादि सुगमम् । याददेतावानेव - शरीरमात्र एव जीवस्ततः परलोकिनोऽमावान्नास्ति परलोकस्तदभावाच्च यथेष्टमासत खादत पिषत सुखमनुभवत दहत पचव, अत्र दोषो नास्ति, जावस्थाभावाश्च परलोको नापि पुण्यं न पापं, इत्येवं लोकायतिकास्तजीवतच्छरीरखा दिनो नैवैतद्रक्ष्यमाणं चिप्रतिवेदयन्ति-नाभ्युपगच्छन्ति । तद्यथा
किरियाई वा अकिरियाइ वा, सुकडेइ वा दुकडेइ वा, कल्लाणएति वा पावएति वा, साहूति वा असाहूति वा, सिद्धीति वा असिद्धीति वा, निरपति वा अनिरष्टति वा । एवं ते विरूवरूहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए ।
व्याख्या—ये एवं मन्यन्ते नास्ति जीवो नास्ति परलोकस्ते नैत्रं विप्रतिवेदयन्ति-नाभ्युपगच्छन्ति । किं नाभ्युपगच्छन्ति ? 'क्रिया' सदनुष्ठानात्मिकां ' अक्रियां' जसदनुष्ठानरूपणं, एवं नैव ते विप्रतिवेदयन्ति । कृतः १ यद्यात्मा क्रियावांस्तर्हि कर्मबन्धः क्रियया शुभं कर्म बध्यते अक्रियया त्वशुमं ततश्च कोऽपि भोक्ता स्यात् । स तु परलोकगामी जीव एव, स तु मूलतोऽपि निराकृत एव तत कः कर्म बध्नाति ? कश्च कर्मफलमनुभवति १ जीवाभावात्, अतः सत्क्रियादिचिन्ता दूरोरसादितैव, अतः क्रियामक्रियां च न मन्यन्ते । तथा सुकृतं वा दुष्कृतं वा कल्याणमिति पापमिति वा, साधुकृतमसाधुकृतमित्यादिका चिन्तैव नास्ति । तथाहि - ' सुकृतानां कल्याणविपाकिनां साधुतयाऽजस्थानं ' दुष्कृतानां पापरिपाकिनां
1
,