________________
सुअक्खायं हवइ, तं जहा-अन्नो जीवो अन्नं सरीरं, तम्हा तं मिच्छा । से हता, तं हणह खणह । छणह डहह पयह लंण्ड आलूपर विलंपह सहसल्लाह विपरामुसह । एतावता x णस्थि जीवे, णस्थि परलोए, ते णो एवं विप्पडिवेदेति, तं जहा___ व्याख्या-यथा नाम कश्चित्पुरुषः 'कोशतः' परिवार + दसिं-स्वगमभिनिर्य-समाकृष्यान्येषामुपदर्शयेत् , यथाऽयमायुष्मन् ! ' असि' खलः अयं च 'कोशः' परिवारः, एवमेव जीवशरीस्योरपि नास्त्युपदर्शयिता, तद्यथा-अय जीव | | इदं च शरीरमिति । न चास्त्येवमुपदर्शयिता कश्चिदतो न शरीरादिमो जीव इति । अस्मिंश्चार्थे * बहको दृष्टान्ताः सन्तीत्यM. तो दर्शयितुमाह, तद्यथा-कश्चित्पुरुषो 'मुञ्जा'तृणविशेषात् 'इसियं' ति तद्गर्भभूतां शिलिकां पृथक्कृत्य दर्शयेत् । तथा
माँसादस्थि, करतलादामलकं, तथा दध्नो नवनीतं, तिलेभ्यस्तैलं, तथेयो रस, तथाऽरणितोऽग्नि ' अभिनिर्य' पृथक्कृत्य दर्शयेत् , एवमेव शरीरादपि जीवमिति । न चास्त्येवमुपदर्शयिता, तस्मात्तन्मिथ्या यत्कश्चिदुच्यते-यथाऽस्त्यात्मा परलो. कानुयायीति । एवं चाकिस्तजीवतच्छरीवादी शरीरादपृथग्भूतमेवात्मानं मन्यमानः आत्माऽभावप्रतिपादको नास्तिका | प्राणातिपातदोषमविन्दन् प्राणिनामे केन्द्रियादीनां 'हन्ता' व्यापादको भवति । प्राणातिपाते दोषामावमभ्युपगम्यान्येषा
xणत्थि'त्ति शब्दो नास्त्यत्र बृहवृत्यन्वितासु सस्विपि मुद्रिसप्रतिषु, परमस्त्यस्त्रिलास्वपि दीपिकाप्रतिषु मूलेऽतोत्र रक्षितः । + प्रत्याकारात् । म्यान' इति लोके ।
* अस्मिम् 'जीवनास्तिप्ररूपणार्थे ।