________________
दृश्येत, न च दृश्यते, सस्माचजीवतच्छरीरमिति स्थितम् । सदेवं येषां मते-असौ जीवोऽसत् अविधमाना, तत्र तिष्ठन् । गच्छन् नोपलभ्यते, येषामयं पक्षस्तेषां तत्स्वारख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरं तदृथा, ते तु अन्धरूढया प्रवर्त्तमाना एवमिति वक्ष्यमाणं नैव विप्रतिवेदयन्ति-न जानन्ति, तदेवाह-यद्ययमात्मा शरीरादिनस्तर्हि किं स्वरूपः ? कियत्प्रमागो का ? --
अयमाउसो ! आता दीहेति वा हस्सेति वा परिमंडलोत वा वद्देति वा तंसेति वा चउरसति वा आयतेति वा छलंसिएति वा अटुंसति वा । किण्हेति वा नीलेति वा लोहिएति वा हालिदेति वा सुकिलेति वा। सुब्भिगंधेइ वा दुभिगंधेइ वा । तितेइ वा कडुएति वा कसाइएति वा अंबिलेति वा महुरेति वा लवणेति वा । कक्खडेति वा मउएति वा गुरुएति वा लहुएति वा सीएति वा उसिणेति वा निद्धति वा लुक्खेति वा ? । एवं असए असंविजामाणे जेसि तं सुअ. क्खायं भवति-अन्नो जीवो अन्नं सरीरं, तम्हा ते नो एवं उक्लभंति । ___ व्याख्या-(आयुष्मन् ! ) यद्ययमात्मा शरीराद्भिवस्ताहि किं दी? वा इस्वो वाऽस्ति १ तथा अयमात्मा कियत्प्रमाणो का दीर्घो इस्वो वाऽष्ठश्यामाकतन्दुलपरिमाणो वा, १ किं परिमण्डला? किंवा वृत्तः १ यतः चतुरना पडशो चा ( अष्टांगो