________________
वा!) तथा वर्णतः किं किण्हेति वा नीलेति वा लोहिएति वा हालिद्देति वा सुकिलेति वा । तथा गन्धतः किं सुम्मिगंधेइ वा व Mil दुम्मिगंधेह वा । तथा रसतः किं तित्तेइ वा कडएति वा कसाहपति का अंपिलेह बा मह वा लवणेर बा । (तथा पर्वता)
किं कक्सडेति वा मउएति वा गहएति वा लहुएति वा सीएति वा उसिणेति वा निद्धेह बा लुस्खेह वा । एवं असंविजमाणे | जेसिं तं सुअक्खायं भवति-अन्नो जीयो अमं शरीरं, तम्हा ते नो एवं उवलम्मति । इत्यादि-सर्व सुगमम् । अतो येषां
मते केनापि प्रकारेणासंवेबमान:-शरीरादपृथग्भूत आत्मा तेषां सत्स्वाख्यातं भवति, यथाऽन्यो जीव अन्यच्छरीरमित्येवं NI ये प्रतिपादयन्ति ते नात्मानमुपलभन्ते-ते नात्मस्वरूपवेत्तारा, ये तु शरीरात्पृथग्भूतो जीवाख्यः पदार्थ इति स्वग्रन्थेषु
निक्षिप्तवन्तस्तद्धा, कथं ? यथा| से जहा नामए केइ पुरिसे कोसीओ असिं अभिनिवट्टित्ताणं उवदंसेज्जा-अयमाउसो! असी अयं कोसी, एवामेव णस्थि केइ पुरिले अभिनिवटित्ताणं उवदंसेत्तारो-अयमाउसो ! आया इमं ||
सरीरं । से जहा नामए केइ पुरिसे मुंजाओ इसियं अभिनिवद्वित्ताणं उक्दंसेति-अयमाउसो! । मुंजा इयं इसिया, एवामेव नत्थि केइ पुरिसे उदंसेचारो-अयमाउसो! आया इदं सरीरं । से
जहा नाम केइ पुरिसे मंसाओ अहिँ अभिनिवट्टित्ताणं उवदंसेज्जा-अयमाउसो ! मंसे अयं अट्ठी,