________________
व जीवितं भवति। आदहणाए परेहिं निजति, अगणिज्झामिए सरीरे कवोतवण्णाणि अट्ठीणि भवंति।। * व्याख्या-'ऊर्ध्व उपरि पादतलादधश्च केशाग्रमस्तकात्तिर्यकत्वकपर्यन्तो जीव, एतावता यदेवैतच्छरीरे स एव ||
जीवो, नैतस्माच्छरीरादयतिरिक्तः कश्चिदात्माख्यः पदार्थोऽस्तीति यदेवच्छरीरं स एवात्मा। अर्थ काय एव] तस्यात्मनः पर्यय: 'कृत्स्नः' सम्पूर्णः 'पर्यायो'ऽवस्थाविशेषः, यावत्कालमिदं शरीरं जीवति तावत्कालं जीवोऽपि जीवति, शरीरे मृते जीवोऽपि म्रियते । यावदिदं शरीरं पश्चभूतात्मक अध्ययं * घरति तावदेव जीवोऽपीति, तस्मिंश्च विनष्टे जीवस्यापि विनाशः। [तदेवं] याचदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादाच्युत तावदेव जीवस्य जीवितं भवति, तस्मिश्च विनष्टे तदात्माजीवोऽपि विनष्ट इति कृत्वा आदहनाय मशानादौ नीयते, तस्मिंश्च शरीरे अग्निना च्यामि[ध्मापि]ते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते, परमस्थिव्यतिरिक्तः कश्चिदात्माख्या पदार्थो न दृश्यते, येन तदस्तित्वप्रतीतिरुपजायते, तथा
आसंदीपंचमा पुरिसा गामं पञ्चागच्छति, एवं असंते असंविजमाणे, जेसिं तं असंते असं विजमाणे तेसिं तं सुअक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा ते एवं नो विप्पडिवेदेति
_ व्याख्या-तनान्धवा जघन्यतोऽपि चत्वार:-'आसन्दी' मञ्चकः, स पञ्चमो येषां ते आसन्दीपनमाः पुरुषास्तं कायं ४ अग्निना भ्यामयित्वा पुनः स्वं ग्रामं प्रत्यागच्छन्ति । पदि पुनस्तास्मापि शरीराद्विमः स्याततः शरीराभिर्गच्छन्
*अमङ्ग-मखण्डं ।