________________
T
तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो भवंति, वयं इमेणं धम्मेणं पन्नवइस्लामो से एवमायाणह भयंतारो जहा मए एस धम्मे सुअक्खाप सुपनन्ते भवति । तं जहा -
व्याख्या-- उग्रा उग्रपुत्राः, एवं मोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमं यावत्सेनापतिपुत्रा इति + । तेषां मध्ये कश्चिदेवैकः ' श्रद्धावान् ' धर्मलिप्सुर्भवति । काममित्यवधृतार्थे । अवधृतमेतद्यथाऽयं धर्म्मश्रद्धालुः, अवधार्य च तं धर्मंलिप्सुतया श्रमणा ब्राह्मणा वा सम्प्रधारितवन्तः ' समालीचितवन्तो धम्मं प्रतिबोधनिमित्तं तदन्तिकगमनाय तत्र चान्यतरेण धर्मेण स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं सम्प्रधार्य राजान्तिकं गत्वा एवमूचुस्तद्यथा - एतद्यथाऽहं कथयाम्येवमिति वक्ष्यमाणनीत्या ' भवन्तो ' यूयं जानीत मयात्रातारो वा ' यथा ' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रहतो मत्रतीत्येवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि स्वाभिप्रायेण राजादेरुपदेशं ददाति । तत्राद्यपुरुषजातस्तजीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे तद्यथा
उ पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे धरमाणे धरति विणटुम्मि य णो धरति । एयंत
+ नगरं - ' लेच्छ 'सि लिप्सुकः, स च वणिगादिस्तथा ' प्रशास्तारो ' बुद्ध्युपजीविनो मन्त्रिपभृतयः । इति वृहद्वृत्तौ ।