________________
22
आओगप्पओगसंपउत्ते विच्छडितपउरभत्तपाणे बहुदासदासीगोमहिसगवेलगप्पभूए [ पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुब्बल्लपञ्चामिचे ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं
अकंटयं ओहयसत्तू नियसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू क्वगयदुन्भि| क्खमारिभयविप्पमुक्कं, रायवपणओ जहा उबवाईए, जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति । तस्स गं रन्नो परिसा भवति । ___ एतव्याख्यानं औपपातिकोपाला ज्ञातव्यं, पावते राजान उपशान्तडिम्बडमरं* + रज 'ति राज्य प्रसाधयन्ति | तस्य चैवंविधगुणसम्पदुपेतस्य राज एवंविधा पर्पदवसि ।
उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, इक्खागा इक्खागपुचा, नाया नायपुत्ता, कोरबा कोरवपुत्ता, भट्टा भट्टपुत्ता, माणा माहणपुत्ता, लेच्छई लेच्छइपुत्ता, पसस्थारो पसस्थारपुत्ता, सेणावई सेणावईपुत्ता, तेसिं च णं एगतीए सङ्की भवति कामं, तं समणा वा माहणा वा संपहारिंसु गमणाए।
* " ठत्र 'डिम्म:' परानीकश्रृगालिको ‘उमरं ' स्वराष्ट्रक्षोभः, पर्याशै वैतावत्यादरख्यापनार्थमुपात्तौ । ” इनि १० ।