________________
णं मणुयाणं एगे राया भवति ।
व्याख्या -' इइ ' मनुष्यलोके, खलुर्वाक्यालङ्कारे, प्राच्यां प्रतीच्या मुदीच्यामपाच्यामन्यतरस्यां वा दिशि 'सन्ति ' विद्यन्ते 'एके' केचन तथाविधा मनुष्या आनुपूर्येण इमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेव दर्शयति, तद्यथा - आर्या अनार्यस्तथा एके उचैर्गोत्रीया इलाखा [एक] बीगोतीष, ए + दीर्घकायाः, एके इस्वकायाः, एके सुवर्णा, एके दुर्वर्णाः कृष्णरूक्षादिवर्णाः, एके 'सुरूपा:' सुविभक्तचारुदेहाः, एके 'दुरूपा।' बीभत्सदेहाः, एतेषां मध्ये कश्विदेवैस्तथाविधकर्मोदयाद्राजा भवति । स कीट्शः १
महया हिमवंत मलय मंदरमहिंदसारे अञ्चतविसुद्धराय कुलवंसप्पसूप निरंतर रायलक्खणविराइयंगमंगे बहुजणवहुमाणइते सवगुणसमिद्धे खत्तिए मुदिते मुद्धाभिसिते माउपिउ सुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुसिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीदे पुरिसआसीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने बहुजणबहुघणबहुजायरूवरयए + ‘" कायो ' महाकायः प्रांशुत्वं तद्विद्यते येषां ते कायवन्तः " इति बृहद्वृत्तौ |