________________
लोयं च खलु मए अप्पाहद्दु समणाउसो ! सा पुक्खारणी बुइया । कम्मं च खलु मए अप्पा समाउसो ! से उदय बुइस काममोगे यह नए अप्पाड समणाउसो ! से सेए बुइए । जण जाणत्रयं च खलु मए अप्पाहहु समणाउसो ! ते बहवे पडमवरपुंडरीया बुइता | रायाणं च खलु मय् अप्पाहहु समणाउसो ! से एगे महं पउमवरपुंडरीए बुइए । अन्नउस्थिया
खलु मए अप्पा समणाउसो ! ते चत्तारि पुरिसजाया बुड़ता । धम्मं च खलु मंए अप्पाद्दुसमणाउसो ! [ से ]भिक्खू बुइए | धम्मतित्थं च खलु मए अप्पाहहु समणाउसो ! से सीरे बुइए | धम्मक च खलु मए अप्पाहद्दु समणाउसो ! से सहे बुइए । निवाणं च खलु मए अप्पाद समाउसो ! से उप्पाते बुझ्ए । एवमेयं च खलु मए अप्पाहद्दु समणाउसो ! से एवमेयं बुइयं (सू०८ )॥
व्याख्या ----लोकमिति मनुष्यक्षेत्रं, [ च शब्दः, समुच्चये ] खलुरिति वाक्यालङ्कारे, मया लोको मनुष्याssधारस्तमारमन्याहृत्य - व्यवस्थाप्य ' अपाहृत्य [ वा' आत्मना वा मयाऽऽहृत्य ] न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता । तथा कर्मचाष्टप्रकारं यद्धलेन पुरुषपुण्डरीकाणि भवन्ति, तदुदकं दृष्टान्तत्वेन उपन्यस्तं । कामभोगाथ मया कर्दमोऽभिहितः,