________________
निग्गंथा[य] निग्गंधीओ [य] वंदति नमसंहि, बंदिसा गर्मसिसा एवं बयासी- फिट्टिते नाए सम
णाउसो!, अटुं पुण से ण जाणामो। समणाउसो!त्ति समणे भगवं महावीरे ते य बहवे निग्गंथे य शनिग्गंधीओ य आमंतेत्ता एवं वदासी-हंत समणाउसो! ते आतिक्खामि विभावमि किमि | पवेदेमि सअटुं सहेउयं सनिमित्तं भुजो भुजो उवदंसमि से बेमि (सू०७)॥
___ व्याख्या-कीर्तिते' कथिते मयाऽस्मिन् वाते हे श्रमणा! आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः। एतदुक्तं | भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, इत्येवमुक्त भगवता ते बहवो निग्रन्या निन्थ्यथ तं श्रमणं भगवन्तं महावीर ते निर्ग्रन्थादयो वन्दन्ते ( कायेन ), नमस्यन्ति-स्तुवन्ति । वन्दित्वा [नमस्यित्वा] चैवं वक्ष्यमाणं वदेया-'कीर्तितमुदाहरणं मगवता, अर्थ पुनरस्य सम्यम्न जानीम, इत्येवं पृष्टो भगवान श्रमणो महावीरस्ताविप्रेन्थादीनेवं यदेव-[हंतेति सम्प्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवनिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि-भवतां ['विभावयामि'] आविर्मावयामि- प्रकटाई | करोमि 'कीर्तयामि' पर्यापकथनद्वारेण तथा 'पवेदेमिति प्रवेदयामि-प्रकण हेतुदृष्टान्तेषिचसन्ततावारोपयामि । कथ प्रतिपादयामीति दर्शयति-साथ-पुष्करिणीदृष्टान्तं सहेतुकं प्रतिपादयिष्यामि, यथा ते पुरुषा अप्रासप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमन्ना एवं वक्ष्यमाणास्तीर्थिका अपारमा संसारसागरस्य, तत्रैव निमअन्तीत्येवंरूपोऽर्थः सदृष्टान्तः प्रदर्शयिष्यते । सनिमित्त-सकारणं दृष्टान्तार्थ भूयो भूयोऽपरैरपरहेतु दृष्टान्तरूपदर्शयामि । सोऽहं साम्प्रतमेव प्रवीमि, भृशुन युपमिति ।