________________
व्याख्या-अथ चतुर्थपुरुषादनन्तरं पश्चमः पुरुषस्तस्यानि विशेषणानि-भिक्षुः' पचनपाचनादिसावयानुष्ठानरहितो निर्दोषाहारमोजी रागद्वेपरहितः, अत एव 'लूहे' रूक्षा, संसारान्धेस्तीरार्थी तथा खेदज्ञः, पूर्वव्याख्यातान्येवामनि विशेषणानि, सच पत्रमा तरको भिक्षा, अन्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणी, तस्याश्च तीरे स्थित्ता समन्तादवलोकयन् बहुमभ्यदेशमागे सन्महदेकं पयवरपुण्डरीकं पश्यति, ताश्च चतुरः पुरुषान् पश्यति । किम्भूतान् ? त्यक्ततीरान् अप्राप्तपरपुण्डरीकान् पङ्कजलावमग्नान् , पुनस्तीरमप्यागन्तुमशक्कान् दृष्ट्वा ततोऽसौ भिक्षुरेवमिति वक्ष्यमाणनीत्या वदेत् । तद्यथा-अहो ! ! इमे चत्वारः पुरुषा अखेदशा पाचनो मार्गस्य गतिपराक्रमज्ञाः । यथैते पुरुषाः एवं ज्ञातवन्तो, यथा-य पुण्डरीकसत्क्षेप्यामा-उद्धरिष्यामः । न च तत् खल पुण्डरीकमेवमनेन प्रकारेण उत्क्षेप्तव्य, यथते मन्यन्ते-चयं हेलयैवो. क्षेप्स्यामः, न तथोद्धारोऽस्थ भविष्यति । परं अहमस्मि रूक्षो भिक्षुर्यावद्गतिपराक्रमशः। एतद्गुणविशिष्टोऽहमेतत्पुण्डरीक'मुक्षेप्स्यामि' उत्खनिध्यामि-समरिष्यामि, 'एवमुक्त्वाऽसौ' नामिकामेद-तां पुष्करिणी न प्रविशेख, तत्रस्थ एवं तस्यास्तीरे स्थित्वा तथाविधं शन्दं कुर्यात् यथा-'ऊर्द्ध उत्पत', उत्पत स्वल वाक्यालङ्कारे 'हे पचवरपुण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् खमुत्पत (ख)मुल्पत' इत्येवं तच्छन्दश्रवणादनन्तरं तदुत्पतितमिति ॥ ५॥ एतदृष्टान्तमथ दार्शन्तिके योजयति, अथ श्रीमहावीरः स्वशिष्यानाहकिहिए नाए समणाउसो!, अद्वे पुण से जाणितत्वे भवति । भंते चि समणं भगवं महावीरं ।