________________
साम्प्रतं पञ्चमं पुरुषं तद्विलक्षणमधिकत्याह
अह भिक्खू लूहे तीरट्ठी खेयन्ने जाव [गति परक्कमन्नू अन्नतरीओ दिसाओ वा अणुदिसाओ वा आगम्भा तं एकरसारिणी, ती पुरनिटीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते [पउमवरपुंडरीयं नो । हवाए नो पाराए ] अंतरा पुक्खरिणीए जाव (१) सेयंसि विनि]सन्ने । तते णं से भिक्खू एवं
वदासि-अहो !! णं इमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नू , जन्नं एते पुरिसा एवं । मन्ने-अम्हे [एयं] पउमवरपुंडरीयं उन्निक्खिस्सामो, णो[य] खलु एवं पउमवरपुंडरीयं एवं
उनिक्खेतवं, जहा णं एते पुरिसा [ मन्ने] । अहमंसि भिक्खू लूहे तीरट्री खेयन्ने जाव मग्गस्स | गतिपरकमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि त्ति कड् इति वुझा से भिक्खू णो अभिकमे तं पुक्खरिणी, तीसे पुक्खरिणीए तीरे ठिच्चा सदं कुज्जा 'उप्पयाहि खल्लु भो परमवरपुंडरीया! उप्पयाहि' अह से उप्पतिते पउमवरपुंडरीए (सू०६)॥