________________
अथ चतुर्थः पुरुषः---
अहावरे चउत्थे पुरिसजाए - [ अह पुरिसे ] उत्तराओ दिसाओ आगम्म तं पुक्खरिणीं, तीसे पुक्खरिणीए तीरे ठिच्चा पासति [ तं महं ] एगं पउमवरपुंडरीयं [ अणुपुविट्टियं ] जाव पडिरूवं, ते तत्थ तिनि पुरिसजाते पासति पहीणे तीरं अपने जान सेयंसि वि[नि] सन्ने । तते णं से पुरिसे एवं वदासी - अहो !! णं इमे पुरिसा अखेयन्ना जात्र णो मग्गस्स गतिपरक्कमन्नू, जनं एते पुरिसा एवं भन्ने- अम्हे एतं परमवरपुंडरीयं उन्निक्विस्साभो, णो य] खलु एयं पउमचरपुंडरीयं [ एवं ] उन्निक्वेयवं, जहा णं एते पुरिसा मने, अहमांस पुरिसे खेयने जाव मग्गस्स गतिपरकमन्नू, अमेयं परमवरपुंडरीयं उन्निक्खिस्सामि [ति कट्टु इति वुञ्चा से पुरिसे तं
खरिणीं अभिकमेs, [ जावं ] जावं चणं अभिक्कमे तावं तवं च णं महंते उदए महंते सेए जाव वि[न] सन्ने, चउत्थे पुरिसजाए || ( सू० ५ )
व्याख्या - अथ चतुर्थः पुरुष उचराया दिशः समागत्य तत्पुरुषत्रिकं दृष्ट्ा तथैवोक्त्वा तचैव पयोद्वरणाय प्रविष्टा, पूर्वपुरुषत्रिकवत् पक्के निममः, एवं चत्वारोऽपि पुरुषाचतुर्षु दिक्षु निमन्त्राः ॥ ५ ॥