________________
| पुक्खरिणीए तीरे ठिचा पासति तं महं एग एउादर जरी अपाहिद्वितं जाव पडिरूवं, ते तत्थ । N दोन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपुंडरीयं, जो हवाए णो पाराए जाव सेसि IN निसने। तते णं से पुरिसे एवं वदासी-अहो!! गं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवि- |
यत्ता अमेहावी बाला णो मग्गस्था णो मग्गविऊ णो मग्गस्स गतिपरकमन्नू । जन्नं एते पुरिसा एवं मन्ने--अम्हे एतं पउमवरपुंडरीयं उन्निक्खिस्सामो, नो [य] खल एयं पउमवरपुंडरीयं एवं
उनिक्खेतवं, जहाणं एए पुरिसा मन्ने, अहमसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले N मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खेस्सामि [त्ति कटु] इति ।
बुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए । महंते सेए जाव अंतरा पुक्खरिणीए सेयंसि वि[नि]सन्ने, तच्चे पुरिसजाए (सू०४ ) ॥ __ ज्याम्या-अथ वतीयः पुरुषः पश्चिमदिग्विभागादागत्य पुष्करिण्यास्तीरे स्थित्वा प्रथमपुरुषद्वितयवत् पूर्वोक्तं वचनअपवं सपयित्वा कमलोदाराय प्रविष्टः । कमलमुर्जुमसमर्थ अन्तराल एव कर्दमे ममा, इति तृतीयः पुरुषः ॥ ४ ॥