________________
जावं जावं च णं अभिकमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवपुंडरीयं णो दबाए जो शराब [ अंतरा हरिणी ] गांरी वि[नि] सन्ने, दोचे पुरिसजाए ( सू० ३ ) |
व्याख्या - अथ (अपरो द्वितीयः ) कचित्पुरुषो दक्षिणदिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपुण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपं, ततस्तीरे व्यवस्थितः तं च पूर्वव्यवस्थितं चैकं पुरुषं पश्यति किम्भूतं ! तीरात्परिभ्रष्टं अप्राप्त [पद्म]वरपुण्डरीकमुभयम्रष्टुं अन्तराल एवावसीदन्तं दृष्ट्वा द्वितीयः पुरुषस्तं प्राक्तनं पुरुषमेवं वदेत्-अहो ! योऽसौ कर्द्दमनिमग्नः पुरुषः सोऽखेदशोऽकुशलोऽपण्डितोऽमेधावी बालो न मार्गस्थो नो मार्ग्यो नो मार्गस्य गतिपराक्रमज्ञः, अकुशलत्वादिके कारणमाह-- यद्यस्मादेष पुरुष एतत्कृतवान् तद्यथा - अहं खेदह्रः कुशल इत्यादि मणिवा पचवरपुण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान् । न चैतत्पद्यवरपुण्डरीकमेवमुत्क्षेमध्ये, rusोत्प्रभं ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह अहमंसी 'त्यादि, बहं खेदशः कुशलः पण्डितो मेघाषी, अहमेतत्पचवर पुण्डरीकमुद्धरिष्यामि इत्युक्त्वाऽसावपि द्वितीयः पुरुषः पुष्करिणीमभिमुखं व्रजेत्, पानी कमे च मग्नः तीराद्धष्टो द्वितीयतीरं च न प्राप्तः, उमय भ्रष्टोऽभूत् पञ्चमपि नोदधे अन्तराल एव व्यवस्थितः इत्यादि । एवं द्वितीयोऽपि पुरुषः ॥ ३ ॥
अहावरे तचे पुरिसजाए - अह पुरिसे पञ्चत्थिमाओ दिसाओ आगम्म तं पुक्खरिणीं, तीसे