________________
सक्रमप्राप्तस्तस्माच तीरावपि प्रभ्रष्टा, तीपमयोस्न्तराल स्वावशिष्ठति । य एवं अवो 'मोहब्वाए' नाशिटवर्प सो मवति 'नो पाराए 'त्ति न पारगमनाय सपर्थों भवति । एवमचाभयमभ्रष्टोऽजनि, इस्पयं प्रथमः पुरुषजातः ॥ २ ॥
अथ प्रथमपुरुषानन्तरे दिदीपपुरुषस्वरूपाच्यते--- ___ अहायरे दोचे परिसजाए-अ परिसे विखणाओ दिसाओ आगम्म तं पुक्रवरिणी, तीसे पुश्खारेणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं, अणुविहितं जाव पडिरूवं, तं च । | एरथं एग पुरिसजातं पासति पहीणतीरं अपसपउमवरपुंडरीयं नो हवाए नो पाराए अंतरा |
पुक्खरिणीए सेयंसि निसन्न । तए णं से पुरिसे तं पुरिसं एवं बयासी-आहो!! गं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी वाले णो मग्गत् णो मग्गविऊ णो मगरस गति- | परकमन्न , जन्नं एस पुरिसे [मन्ने]-अहं णं खेयने अहं कुसले जाव पउमवरपुंडरीयं उनि विखस्सामि, णो[य] खल एवं पउमवरपुंडरीयं एवं उन्निक्लेयवं, जहाणं एस पुरिसे मने, अहमसि ।
पुरिसे खेयम्ने कुसले पदिए वियचे मेहाती अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमन्नू, | VI अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि[ ति कटु ] इति वुच्चा से पुरिसे अभिकमे तं पुक्खरिणी,