________________
अपने पउमरपुंडरी, नो इवाए नो पाराए अंतरा पुक्खरिणीय सेयंसि वि[न] सन्ने, पढने पुरिसजाए ( सू० २ ) ॥
अथानन्तरमेवम्भूतष्करिण्याः पूर्वस्था दिशः कचिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याम ( पुष्करिण्याः ) 'तीरे सटे स्थित्वा संदेवत् (पश्यति, ततस्तत् ) पद्मं पूर्वोक्तविशेषण कलापोपेतं स पुरुषः पूर्वदिग् मागध्य स्थित ' एवं ' वक्ष्यमापनस्था 'वदेत्' धातू - अहमंसि 'ति अहमस्मि पुरुषः किम्भूतः १ ('खेवशो' मनोऽभिलषित कार्यकरण कालमाविपरिश्रम ) 'कुशल' चतुरो - निपुणः, तथा 'पण्डित' धर्मो देशकालक्षेत्रः । 'व्यक्ती' बालमावाचिष्क्रान्तापरिणतबुद्धिः मेघावी ' प्लवनोत्प्लवन थोक पायशः + तथा 'अबालो' मध्यमवयाः पोवपरिवर्त्ती ' मार्गस्थः सद्भिशीर्णमवस्थितो मार्गस्तथा मार्गस्य या 'गति 'गमनं वर्त्तते, तया चत्पराक्रमणं - विवक्षित देशगमनं, वजानातीति पराक्रमशो, यदि 'पराक्रमः' सामध्ये तोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतोऽहमेतत्पद्मवरपुण्डरीकं पुष्करिणी मध्यदेशपथस्थितस्यामि निष्कासयिष्यामीति कस्नेहागता, इत्युक्त्वाऽसौ पुरुषस्ता पुष्करिणीमभिमुखं क्रामे चदभिमुखं गच्छेत् । ta [] स तदवतरणाभिप्रायेणाभिमुख कामे साम[सान] 'ण' मिति वाक्यालङ्कारे, तस्याः पुष्करिण्या महत्ययाधे जले कईमेज मग्नः । तत्राऽऽकण्ठं निमग्नत्वादस्याकुलीभूतः प्रहीण' स्वरादात्मानं उद्धर्तुमसमर्थो विधि पद्मन स्पुण्ड
4
+ मनोन्मज्जनयोर्विधिः ।