________________
स्तत्र तत्र देशे देणे-एकैकप्रदेशे, नास्ति स प्रदेश पुकारण्या। यत्र तानि पुनरीकाणि न सन्ति । तत्र तत्र देशे देशे पनि । पारधारीकाणि 'बुइय ति उक्तानि-प्रतिपादिदानि पि। इसवी पू. गजया किसी
योगितानि-जलोपरि व्यवस्थितानि तथा 'चिराणि ' दीसिमन्ति तथा प्रोमनवर्णगन्धरसपशेषन्ति । अमिरूपाणि इत्यादिपर्मवत् । तस्याव पुकारण्याः सर्वतः पपाताया। ( सर्वतः पपवेष्टितायाः) महमध्यदेश मागे एक महम्पअपरDil पुण्डरीका कमानुपयेण पवस्थितमुश्कृितं, रुचिरं वर्णगन्धरसस्पर्शोऽपेतं । अभिरूपं प्रतिरूपं प्रासादीय दर्शनीय प्रतीक । | शोभायमानं पावरपुण्डरी विद्यते ॥१॥
अह पुरिसे पुरस्थिमाओ दिसाओ आगम्मतं पुक्खरिणी, तीसे पुक्खरिणीय तीरे टिना पासति ॥ तं महं एगं पउमवरपुंडरीयं, अणुपुविद्वितं ऊसियं आप पडिरूवं। तते णं से पुरिसे एवं बयासी। अहमसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते मेहावी अबाले मग्गस्थे मग्गविऊ मग्गस्स गति19 परकमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि त्ति का इति बुच्चा से पुरिसे अभिक्कमेति तं | पुक्खरिणी, जावं जावं च णं अभिकमेइ सावं तावं ष णं महंते उदए महंते सेए, पहीणे सीरं,
+ यद्यपि - वियते । इस्पेशस्येवार्थों ' व्यक्त' इति लिखितस्तथापि मूळे ' मेयो' इति पाठः सास्वपि दीपिकाप्रतिषु ।