________________
एगेम पत्ररपुंडरी बुद्दप, अणुपुविट्टिए ऊसिते रुइले वण्णमंते गंधमंते रसमंते फासमंत पासादीए जान पडिरूवे । सङ्घावर्ति च णं तीसे य पुकारिणीए तस्थ तत्थ देसे तहिं हि बहवे पउमवरपुंडरिया बुझता, अणुपुविट्ठिता जाव पडिरूवा [ सवार्तिचणं सीसे णं पुक्खरिणीप
P
सभाए एगे महं पउमरपुंडरीए बुइए अणुपुविट्टिए जान पडिवे ( सू० १ ) ] ॥ arrer - श्रुतं मया आयुष्मता भगवतैवमाख्यातं किमाख्यातं ? भगवता ' इह खलु पोंडरी (प) नाम(ण) - द्वितीया कन्ये द्वितीये 'खल' को वाक्यालङ्कारे, 'पुण्डरीकेण पचलकमलेनाजोषमा भविष्यतीति कृत्वाऽस्याध्ययनस्य पौण्डरीक इति नाम कृतम् । तस्य चायमर्थः, णमिति वाक्यालङ्कारे। 'प्रसर प्ररूपितः ' से अह 'ति तद्यथा । नाम ' इति सम्भावने, पुष्करिणी 'स्थाद्दू' मवेदेवम्भूता तद्यथा बहुदा हु जला तथा 'बा' + बहुकईमा 'बहुला' बहुसम्पूर्णा प्रचुरोदक [मृता] भूता ' लब्धार्या ' यथार्थी, यथा नाना तथा स्वमान 'पुण्डरीकणी' चेतकमलस हिता- बहुवे लपक्ष। 'पासादीचा' निर्मलजलपूर्णश्वातू ' दर्शनीयाः' दर्शन पोथ्या 'अभिरूपा [ आभिमुख्येन सदाऽवस्थितानि ] सचक्रवाकसारसादीनि जलान्तर्गतानि पर करिमकरादीनि यस्यां सा अभिरूपेति तथा प्रतिरूपः स्वच्छस्वात्सर्वत्र प्रतिविम्यानि समुपलभ्यन्ते । 'ती से णं पुरखरिणी' तस्याम पुष्करिण्यः
J
1
+ " सीयन्ते षण्यन्ते यमिमी सेय:--मः, स []स्पोमा बहुषेया" इति हर्ष० ।