________________
श्रेष्ठि-देवबन्द्र सालभाई जैमपुस्तकोजारे धन्याक १०९ अनुमान
ॐ नमः ॐ नमो
मालश्वामिने 4 परमसुविहितश्रीमहर लरगच्छवि भूषण महोपाध्याय श्रीमत्साधुरङ्गगणिवर्यगुम्फितया वीपिकया सम
सूयगडाङ्गसूत्रम् ।
तस्य द्वितीयात्मको द्वितीयो विभागस्तत्रार्थ पौण्डरीकाध्ययनं ।
सुयं मे आठसंतेण भगवया एवमवखायं - इह खलु पोंडरीए नामऽज्झयणे, सस्स णं अथमट्ठे पन से जहा नामए पुक्खरिणी सिथा बहुउदगा बहुलेया बहुपुक्खला लखट्टा पुंडरीकणी पासादीया दरिलणिज्जा अभिरुवा पडिरूवा । तीसे णं पुक्खरिणीए तत्थ तस्थ देसे देसे तहिं तहि बहवे पउमवरपुंडरीया बुझ्या | अणुपुषिट्टिया कासिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिञ्जा अभिरुवा पडिरूवा । सीसे णं पुक्खरिणीए बहुमज्झदेस भागे
I