________________
सम्मवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेर्विषयता प्रतिपद्यन्ते, ततोऽपि च देवलोकास्पुता नरकाद्वा निर्गताः * क्लिष्टपश्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु वा एडमुकतया समुत्पधन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धवधिरतया प्रत्या
यान्ति, ते चोम्योरप्यवस्थयोवसत्वं न व्यभिचरन्ति, अतो न निर्विषयं प्रत्याख्यानं एतेषु च द्रव्यतोऽपि प्राणातिपातः | Hi सम्भवतीति । साम्प्रतं प्रत्यक्षसिद्धमेव विरतषियं दर्शयितुमाह
भगवं च णं उदाह संतेगतिया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो [आमरणंताए ] जाब दिंडे] निक्खित्ते [भवइ ] ते पुवामेव कालं करिति, करिता पारलोइयताए पञ्चायंति, ते पाणा वि बुच्चंति ते तसा वि [बुच्चंति ] ते महाकाया ते चिरद्वितिया ते दीहाउया ते बहुतरगा जेहिं समणोवासगस्स [ सुपच्चखायं भवइ ] जाव णो णेयाउए भवति । ____ व्याख्या-यो हि प्रत्याख्यानं गृह्णाति सम्माद्दीर्घायुष्काः 'प्राणाः' प्राणिनस्ते च नारकमनुष्पदेवा द्वित्रिचतु. पञ्चेन्द्रियतिर्यवश्व सम्पयन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति ? शेष सुगमं यावत् ' णो णेयाउए भवइ 'ति ।
भगवं च णं उदाहु संतेगतिया पाणा भवंति समाउया जेहिं समणोवासगस्स आयाणसो [आमरणंताए] जाव दंडे निक्खित्ते भवइ, ते (पाणा) सममेव कालं करित करित्ता पारलोइयत्ताए