________________
पञ्चायति, ते पाणा वि [दुच्चंति] ते तसा [वि दुच्यंति] ते महाकाया ते समाउया [ते बहुतरगा, जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ] जाव नो णेआउए भवति ।
व्याख्या—यः श्रावकख्रसवधप्रत्याख्यानं गृहनस्ति ते न समायुक्का एके प्राणिनः सन्ति ते सममेत्र कालं कुर्वन्ति सममेव परलोकगतयो भवन्ति, ते समायुष्का अपि त्रसा एव तेषां श्रावकस्य प्रत्यारूपानं सुप्रत्याख्यानं भवति, यदुच्यते त्वया - नास्ति स कोऽपि पर्यायो यत्र श्रावकस्य प्रत्याख्यातं स्यादपि मुचेति अपि भेदे से नो आउए ।
भगवं चणं उदाहु संगतिया पाणा अप्पाडगा, जेहिं समणावासगस्स आयाणतो आमरणंता दंडे [निक्खिते भवइ ], ते पुव्वाक्षेत्र कालं करिति, करिता पारलोइयत्ताए पञ्चायति, ते पाणा ते तसा ते महाकाया ते अप्पाउया ते बहुतरगा पाणा, जेहिं समणोवासगस्त सुपञ्चखायं हवइ ते अप्परगा जेहिं समणोवासगस्स दुपच्चक्रवायं हवइ इति से महया जात्र नो वाउए भवइ ।
व्याख्या -- एके प्राणिनः अल्पायुषः सन्ति तेऽपि त्रसा उच्यन्ते, कृतप्रस्थारूपानाच्छुमणोपासकात्पूर्वं त्रियन्ते तद्विषयं प्रत्याख्यानं स्यात्, एतावता बहुतरप्राणविषयं प्रत्याख्यानं अल्पतरप्राणिविषये अप्रत्याख्यानं, अथवा यस्मात् श्राक्कादल्पायुषः प्राणिनः सन्ति ते यावन्न त्रियन्ते तावत्रमुविषयं प्रत्याख्यानं स्यात्, ते तु मृत्वा पुनखसेष्वेवोत्पद्यन्ते तदाऽब्रवोऽपि