________________
यंति, ते पाणा वि वुचंति जाव नो याउए भवति । ___ व्यारूया-गौतमस्वाम्मेव प्रत्याख्यानस्य विषयं दर्शयितुमाह--' एके 'केचन मनुष्याः एवम्भूता भवन्ति, तद्यथा- | आरण्यकास्तीर्थिक विशेपास्तथा आवमधिकास्तीर्थिकविशेषा एव तथा ग्रामनिमन्त्रि कास्तथा 'कर्लई रहस्सिय' त्ति क्वचित्कार्ये रहस्यकाः एते सर्वेऽपि तीथि कविशेषास्ते च नो बहुसंपताः हस्तपादादिक्रियासु, तथा जानावरणीयास्तत्वान बहुविस्ताः सर्वप्राणभूतजीयसत्वेभ्यस्तत्स्वरूपापारजानात्तद्वधादावरता इत्यर्थः। ते तीर्थे कविशेषा बहुसंयताः स्वतोऽविरताः आत्मना सत्यामृषाणि वाक्यान्येवमिति वक्ष्यमाणनीत्या 'वियुद्धन्ति' प्रयुञ्जन्ति ' एवं विप्पडिवेदेति' + एवं विविध प्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवम्भूनानि वाक्यानि दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्यास्तथाऽई नाज्ञापषितव्योऽन्ये पुनरात्रापयितम्या इत्यादीन्युपदेशवाक्यानि ददति, ते चेत्रमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छिताः गृद्धा यात्रद्वर्षाणि चतुःपञ्चमानि षड्दशमानि चाऽतोऽप्यल्पतरं वा प्रभूततरं वा कालं युक्त्वा उत्कट[1 भोगा]. मोगभोगा[स्ताँस्ते तथाभूताः किश्चिानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेषु आसुरीयेषु स्थानेषु किस्विषिकेषसुरदेवाधमेषूपपत्तारो भवन्ति, यदिशा प्राण्युपधातोपदेशदायिनो भोगामिलाषुकाः 'असूयर्थेषु' नित्यान्धकारेपु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते चदेवा नारका वा प्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि दून्यप्राणातिपातो न ।
+ " कचिस्पाठोऽस्यायमर्थः" इतिवृत्ती।